Declension table of ?praśāntolmuka

Deva

NeuterSingularDualPlural
Nominativepraśāntolmukam praśāntolmuke praśāntolmukāni
Vocativepraśāntolmuka praśāntolmuke praśāntolmukāni
Accusativepraśāntolmukam praśāntolmuke praśāntolmukāni
Instrumentalpraśāntolmukena praśāntolmukābhyām praśāntolmukaiḥ
Dativepraśāntolmukāya praśāntolmukābhyām praśāntolmukebhyaḥ
Ablativepraśāntolmukāt praśāntolmukābhyām praśāntolmukebhyaḥ
Genitivepraśāntolmukasya praśāntolmukayoḥ praśāntolmukānām
Locativepraśāntolmuke praśāntolmukayoḥ praśāntolmukeṣu

Compound praśāntolmuka -

Adverb -praśāntolmukam -praśāntolmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria