Declension table of ?praśānti

Deva

FeminineSingularDualPlural
Nominativepraśāntiḥ praśāntī praśāntayaḥ
Vocativepraśānte praśāntī praśāntayaḥ
Accusativepraśāntim praśāntī praśāntīḥ
Instrumentalpraśāntyā praśāntibhyām praśāntibhiḥ
Dativepraśāntyai praśāntaye praśāntibhyām praśāntibhyaḥ
Ablativepraśāntyāḥ praśānteḥ praśāntibhyām praśāntibhyaḥ
Genitivepraśāntyāḥ praśānteḥ praśāntyoḥ praśāntīnām
Locativepraśāntyām praśāntau praśāntyoḥ praśāntiṣu

Compound praśānti -

Adverb -praśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria