Declension table of ?praśāntakā

Deva

FeminineSingularDualPlural
Nominativepraśāntakā praśāntake praśāntakāḥ
Vocativepraśāntake praśāntake praśāntakāḥ
Accusativepraśāntakām praśāntake praśāntakāḥ
Instrumentalpraśāntakayā praśāntakābhyām praśāntakābhiḥ
Dativepraśāntakāyai praśāntakābhyām praśāntakābhyaḥ
Ablativepraśāntakāyāḥ praśāntakābhyām praśāntakābhyaḥ
Genitivepraśāntakāyāḥ praśāntakayoḥ praśāntakānām
Locativepraśāntakāyām praśāntakayoḥ praśāntakāsu

Adverb -praśāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria