Declension table of ?praśāntacitta

Deva

NeuterSingularDualPlural
Nominativepraśāntacittam praśāntacitte praśāntacittāni
Vocativepraśāntacitta praśāntacitte praśāntacittāni
Accusativepraśāntacittam praśāntacitte praśāntacittāni
Instrumentalpraśāntacittena praśāntacittābhyām praśāntacittaiḥ
Dativepraśāntacittāya praśāntacittābhyām praśāntacittebhyaḥ
Ablativepraśāntacittāt praśāntacittābhyām praśāntacittebhyaḥ
Genitivepraśāntacittasya praśāntacittayoḥ praśāntacittānām
Locativepraśāntacitte praśāntacittayoḥ praśāntacitteṣu

Compound praśāntacitta -

Adverb -praśāntacittam -praśāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria