Declension table of ?praśāntaceṣṭa

Deva

NeuterSingularDualPlural
Nominativepraśāntaceṣṭam praśāntaceṣṭe praśāntaceṣṭāni
Vocativepraśāntaceṣṭa praśāntaceṣṭe praśāntaceṣṭāni
Accusativepraśāntaceṣṭam praśāntaceṣṭe praśāntaceṣṭāni
Instrumentalpraśāntaceṣṭena praśāntaceṣṭābhyām praśāntaceṣṭaiḥ
Dativepraśāntaceṣṭāya praśāntaceṣṭābhyām praśāntaceṣṭebhyaḥ
Ablativepraśāntaceṣṭāt praśāntaceṣṭābhyām praśāntaceṣṭebhyaḥ
Genitivepraśāntaceṣṭasya praśāntaceṣṭayoḥ praśāntaceṣṭānām
Locativepraśāntaceṣṭe praśāntaceṣṭayoḥ praśāntaceṣṭeṣu

Compound praśāntaceṣṭa -

Adverb -praśāntaceṣṭam -praśāntaceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria