Declension table of ?praśāntātmanā

Deva

FeminineSingularDualPlural
Nominativepraśāntātmanā praśāntātmane praśāntātmanāḥ
Vocativepraśāntātmane praśāntātmane praśāntātmanāḥ
Accusativepraśāntātmanām praśāntātmane praśāntātmanāḥ
Instrumentalpraśāntātmanayā praśāntātmanābhyām praśāntātmanābhiḥ
Dativepraśāntātmanāyai praśāntātmanābhyām praśāntātmanābhyaḥ
Ablativepraśāntātmanāyāḥ praśāntātmanābhyām praśāntātmanābhyaḥ
Genitivepraśāntātmanāyāḥ praśāntātmanayoḥ praśāntātmanānām
Locativepraśāntātmanāyām praśāntātmanayoḥ praśāntātmanāsu

Adverb -praśāntātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria