Declension table of ?praśaṃsita

Deva

NeuterSingularDualPlural
Nominativepraśaṃsitam praśaṃsite praśaṃsitāni
Vocativepraśaṃsita praśaṃsite praśaṃsitāni
Accusativepraśaṃsitam praśaṃsite praśaṃsitāni
Instrumentalpraśaṃsitena praśaṃsitābhyām praśaṃsitaiḥ
Dativepraśaṃsitāya praśaṃsitābhyām praśaṃsitebhyaḥ
Ablativepraśaṃsitāt praśaṃsitābhyām praśaṃsitebhyaḥ
Genitivepraśaṃsitasya praśaṃsitayoḥ praśaṃsitānām
Locativepraśaṃsite praśaṃsitayoḥ praśaṃsiteṣu

Compound praśaṃsita -

Adverb -praśaṃsitam -praśaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria