Declension table of ?praśaṃsanīya

Deva

MasculineSingularDualPlural
Nominativepraśaṃsanīyaḥ praśaṃsanīyau praśaṃsanīyāḥ
Vocativepraśaṃsanīya praśaṃsanīyau praśaṃsanīyāḥ
Accusativepraśaṃsanīyam praśaṃsanīyau praśaṃsanīyān
Instrumentalpraśaṃsanīyena praśaṃsanīyābhyām praśaṃsanīyaiḥ praśaṃsanīyebhiḥ
Dativepraśaṃsanīyāya praśaṃsanīyābhyām praśaṃsanīyebhyaḥ
Ablativepraśaṃsanīyāt praśaṃsanīyābhyām praśaṃsanīyebhyaḥ
Genitivepraśaṃsanīyasya praśaṃsanīyayoḥ praśaṃsanīyānām
Locativepraśaṃsanīye praśaṃsanīyayoḥ praśaṃsanīyeṣu

Compound praśaṃsanīya -

Adverb -praśaṃsanīyam -praśaṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria