Declension table of ?praśaṃsaka

Deva

NeuterSingularDualPlural
Nominativepraśaṃsakam praśaṃsake praśaṃsakāni
Vocativepraśaṃsaka praśaṃsake praśaṃsakāni
Accusativepraśaṃsakam praśaṃsake praśaṃsakāni
Instrumentalpraśaṃsakena praśaṃsakābhyām praśaṃsakaiḥ
Dativepraśaṃsakāya praśaṃsakābhyām praśaṃsakebhyaḥ
Ablativepraśaṃsakāt praśaṃsakābhyām praśaṃsakebhyaḥ
Genitivepraśaṃsakasya praśaṃsakayoḥ praśaṃsakānām
Locativepraśaṃsake praśaṃsakayoḥ praśaṃsakeṣu

Compound praśaṃsaka -

Adverb -praśaṃsakam -praśaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria