Declension table of ?praśaṃsaka

Deva

MasculineSingularDualPlural
Nominativepraśaṃsakaḥ praśaṃsakau praśaṃsakāḥ
Vocativepraśaṃsaka praśaṃsakau praśaṃsakāḥ
Accusativepraśaṃsakam praśaṃsakau praśaṃsakān
Instrumentalpraśaṃsakena praśaṃsakābhyām praśaṃsakaiḥ praśaṃsakebhiḥ
Dativepraśaṃsakāya praśaṃsakābhyām praśaṃsakebhyaḥ
Ablativepraśaṃsakāt praśaṃsakābhyām praśaṃsakebhyaḥ
Genitivepraśaṃsakasya praśaṃsakayoḥ praśaṃsakānām
Locativepraśaṃsake praśaṃsakayoḥ praśaṃsakeṣu

Compound praśaṃsaka -

Adverb -praśaṃsakam -praśaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria