Declension table of ?praśaṃsāvacana

Deva

NeuterSingularDualPlural
Nominativepraśaṃsāvacanam praśaṃsāvacane praśaṃsāvacanāni
Vocativepraśaṃsāvacana praśaṃsāvacane praśaṃsāvacanāni
Accusativepraśaṃsāvacanam praśaṃsāvacane praśaṃsāvacanāni
Instrumentalpraśaṃsāvacanena praśaṃsāvacanābhyām praśaṃsāvacanaiḥ
Dativepraśaṃsāvacanāya praśaṃsāvacanābhyām praśaṃsāvacanebhyaḥ
Ablativepraśaṃsāvacanāt praśaṃsāvacanābhyām praśaṃsāvacanebhyaḥ
Genitivepraśaṃsāvacanasya praśaṃsāvacanayoḥ praśaṃsāvacanānām
Locativepraśaṃsāvacane praśaṃsāvacanayoḥ praśaṃsāvacaneṣu

Compound praśaṃsāvacana -

Adverb -praśaṃsāvacanam -praśaṃsāvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria