Declension table of ?prayuddhārtha

Deva

NeuterSingularDualPlural
Nominativeprayuddhārtham prayuddhārthe prayuddhārthāni
Vocativeprayuddhārtha prayuddhārthe prayuddhārthāni
Accusativeprayuddhārtham prayuddhārthe prayuddhārthāni
Instrumentalprayuddhārthena prayuddhārthābhyām prayuddhārthaiḥ
Dativeprayuddhārthāya prayuddhārthābhyām prayuddhārthebhyaḥ
Ablativeprayuddhārthāt prayuddhārthābhyām prayuddhārthebhyaḥ
Genitiveprayuddhārthasya prayuddhārthayoḥ prayuddhārthānām
Locativeprayuddhārthe prayuddhārthayoḥ prayuddhārtheṣu

Compound prayuddhārtha -

Adverb -prayuddhārtham -prayuddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria