Declension table of ?prayuddhārtha

Deva

MasculineSingularDualPlural
Nominativeprayuddhārthaḥ prayuddhārthau prayuddhārthāḥ
Vocativeprayuddhārtha prayuddhārthau prayuddhārthāḥ
Accusativeprayuddhārtham prayuddhārthau prayuddhārthān
Instrumentalprayuddhārthena prayuddhārthābhyām prayuddhārthaiḥ prayuddhārthebhiḥ
Dativeprayuddhārthāya prayuddhārthābhyām prayuddhārthebhyaḥ
Ablativeprayuddhārthāt prayuddhārthābhyām prayuddhārthebhyaḥ
Genitiveprayuddhārthasya prayuddhārthayoḥ prayuddhārthānām
Locativeprayuddhārthe prayuddhārthayoḥ prayuddhārtheṣu

Compound prayuddhārtha -

Adverb -prayuddhārtham -prayuddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria