Declension table of ?prayogīya

Deva

NeuterSingularDualPlural
Nominativeprayogīyam prayogīye prayogīyāṇi
Vocativeprayogīya prayogīye prayogīyāṇi
Accusativeprayogīyam prayogīye prayogīyāṇi
Instrumentalprayogīyeṇa prayogīyābhyām prayogīyaiḥ
Dativeprayogīyāya prayogīyābhyām prayogīyebhyaḥ
Ablativeprayogīyāt prayogīyābhyām prayogīyebhyaḥ
Genitiveprayogīyasya prayogīyayoḥ prayogīyāṇām
Locativeprayogīye prayogīyayoḥ prayogīyeṣu

Compound prayogīya -

Adverb -prayogīyam -prayogīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria