Declension table of ?prayogasāraṇī

Deva

FeminineSingularDualPlural
Nominativeprayogasāraṇī prayogasāraṇyau prayogasāraṇyaḥ
Vocativeprayogasāraṇi prayogasāraṇyau prayogasāraṇyaḥ
Accusativeprayogasāraṇīm prayogasāraṇyau prayogasāraṇīḥ
Instrumentalprayogasāraṇyā prayogasāraṇībhyām prayogasāraṇībhiḥ
Dativeprayogasāraṇyai prayogasāraṇībhyām prayogasāraṇībhyaḥ
Ablativeprayogasāraṇyāḥ prayogasāraṇībhyām prayogasāraṇībhyaḥ
Genitiveprayogasāraṇyāḥ prayogasāraṇyoḥ prayogasāraṇīnām
Locativeprayogasāraṇyām prayogasāraṇyoḥ prayogasāraṇīṣu

Compound prayogasāraṇi - prayogasāraṇī -

Adverb -prayogasāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria