Declension table of ?prayogaratnamālikā

Deva

FeminineSingularDualPlural
Nominativeprayogaratnamālikā prayogaratnamālike prayogaratnamālikāḥ
Vocativeprayogaratnamālike prayogaratnamālike prayogaratnamālikāḥ
Accusativeprayogaratnamālikām prayogaratnamālike prayogaratnamālikāḥ
Instrumentalprayogaratnamālikayā prayogaratnamālikābhyām prayogaratnamālikābhiḥ
Dativeprayogaratnamālikāyai prayogaratnamālikābhyām prayogaratnamālikābhyaḥ
Ablativeprayogaratnamālikāyāḥ prayogaratnamālikābhyām prayogaratnamālikābhyaḥ
Genitiveprayogaratnamālikāyāḥ prayogaratnamālikayoḥ prayogaratnamālikānām
Locativeprayogaratnamālikāyām prayogaratnamālikayoḥ prayogaratnamālikāsu

Adverb -prayogaratnamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria