Declension table of ?prayogaratnāvalī

Deva

FeminineSingularDualPlural
Nominativeprayogaratnāvalī prayogaratnāvalyau prayogaratnāvalyaḥ
Vocativeprayogaratnāvali prayogaratnāvalyau prayogaratnāvalyaḥ
Accusativeprayogaratnāvalīm prayogaratnāvalyau prayogaratnāvalīḥ
Instrumentalprayogaratnāvalyā prayogaratnāvalībhyām prayogaratnāvalībhiḥ
Dativeprayogaratnāvalyai prayogaratnāvalībhyām prayogaratnāvalībhyaḥ
Ablativeprayogaratnāvalyāḥ prayogaratnāvalībhyām prayogaratnāvalībhyaḥ
Genitiveprayogaratnāvalyāḥ prayogaratnāvalyoḥ prayogaratnāvalīnām
Locativeprayogaratnāvalyām prayogaratnāvalyoḥ prayogaratnāvalīṣu

Compound prayogaratnāvali - prayogaratnāvalī -

Adverb -prayogaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria