Declension table of ?prayogamuktāvalī

Deva

FeminineSingularDualPlural
Nominativeprayogamuktāvalī prayogamuktāvalyau prayogamuktāvalyaḥ
Vocativeprayogamuktāvali prayogamuktāvalyau prayogamuktāvalyaḥ
Accusativeprayogamuktāvalīm prayogamuktāvalyau prayogamuktāvalīḥ
Instrumentalprayogamuktāvalyā prayogamuktāvalībhyām prayogamuktāvalībhiḥ
Dativeprayogamuktāvalyai prayogamuktāvalībhyām prayogamuktāvalībhyaḥ
Ablativeprayogamuktāvalyāḥ prayogamuktāvalībhyām prayogamuktāvalībhyaḥ
Genitiveprayogamuktāvalyāḥ prayogamuktāvalyoḥ prayogamuktāvalīnām
Locativeprayogamuktāvalyām prayogamuktāvalyoḥ prayogamuktāvalīṣu

Compound prayogamuktāvali - prayogamuktāvalī -

Adverb -prayogamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria