Declension table of ?prayogārtha

Deva

NeuterSingularDualPlural
Nominativeprayogārtham prayogārthe prayogārthāni
Vocativeprayogārtha prayogārthe prayogārthāni
Accusativeprayogārtham prayogārthe prayogārthāni
Instrumentalprayogārthena prayogārthābhyām prayogārthaiḥ
Dativeprayogārthāya prayogārthābhyām prayogārthebhyaḥ
Ablativeprayogārthāt prayogārthābhyām prayogārthebhyaḥ
Genitiveprayogārthasya prayogārthayoḥ prayogārthānām
Locativeprayogārthe prayogārthayoḥ prayogārtheṣu

Compound prayogārtha -

Adverb -prayogārtham -prayogārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria