Declension table of ?prayatnavat

Deva

NeuterSingularDualPlural
Nominativeprayatnavat prayatnavantī prayatnavatī prayatnavanti
Vocativeprayatnavat prayatnavantī prayatnavatī prayatnavanti
Accusativeprayatnavat prayatnavantī prayatnavatī prayatnavanti
Instrumentalprayatnavatā prayatnavadbhyām prayatnavadbhiḥ
Dativeprayatnavate prayatnavadbhyām prayatnavadbhyaḥ
Ablativeprayatnavataḥ prayatnavadbhyām prayatnavadbhyaḥ
Genitiveprayatnavataḥ prayatnavatoḥ prayatnavatām
Locativeprayatnavati prayatnavatoḥ prayatnavatsu

Adverb -prayatnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria