Declension table of ?prayatnaprekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeprayatnaprekṣaṇīyaḥ prayatnaprekṣaṇīyau prayatnaprekṣaṇīyāḥ
Vocativeprayatnaprekṣaṇīya prayatnaprekṣaṇīyau prayatnaprekṣaṇīyāḥ
Accusativeprayatnaprekṣaṇīyam prayatnaprekṣaṇīyau prayatnaprekṣaṇīyān
Instrumentalprayatnaprekṣaṇīyena prayatnaprekṣaṇīyābhyām prayatnaprekṣaṇīyaiḥ prayatnaprekṣaṇīyebhiḥ
Dativeprayatnaprekṣaṇīyāya prayatnaprekṣaṇīyābhyām prayatnaprekṣaṇīyebhyaḥ
Ablativeprayatnaprekṣaṇīyāt prayatnaprekṣaṇīyābhyām prayatnaprekṣaṇīyebhyaḥ
Genitiveprayatnaprekṣaṇīyasya prayatnaprekṣaṇīyayoḥ prayatnaprekṣaṇīyānām
Locativeprayatnaprekṣaṇīye prayatnaprekṣaṇīyayoḥ prayatnaprekṣaṇīyeṣu

Compound prayatnaprekṣaṇīya -

Adverb -prayatnaprekṣaṇīyam -prayatnaprekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria