Declension table of ?prayatamānasa

Deva

NeuterSingularDualPlural
Nominativeprayatamānasam prayatamānase prayatamānasāni
Vocativeprayatamānasa prayatamānase prayatamānasāni
Accusativeprayatamānasam prayatamānase prayatamānasāni
Instrumentalprayatamānasena prayatamānasābhyām prayatamānasaiḥ
Dativeprayatamānasāya prayatamānasābhyām prayatamānasebhyaḥ
Ablativeprayatamānasāt prayatamānasābhyām prayatamānasebhyaḥ
Genitiveprayatamānasasya prayatamānasayoḥ prayatamānasānām
Locativeprayatamānase prayatamānasayoḥ prayatamānaseṣu

Compound prayatamānasa -

Adverb -prayatamānasam -prayatamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria