Declension table of ?prayasta

Deva

MasculineSingularDualPlural
Nominativeprayastaḥ prayastau prayastāḥ
Vocativeprayasta prayastau prayastāḥ
Accusativeprayastam prayastau prayastān
Instrumentalprayastena prayastābhyām prayastaiḥ prayastebhiḥ
Dativeprayastāya prayastābhyām prayastebhyaḥ
Ablativeprayastāt prayastābhyām prayastebhyaḥ
Genitiveprayastasya prayastayoḥ prayastānām
Locativeprayaste prayastayoḥ prayasteṣu

Compound prayasta -

Adverb -prayastam -prayastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria