Declension table of ?prayāsabhāj

Deva

MasculineSingularDualPlural
Nominativeprayāsabhāk prayāsabhājau prayāsabhājaḥ
Vocativeprayāsabhāk prayāsabhājau prayāsabhājaḥ
Accusativeprayāsabhājam prayāsabhājau prayāsabhājaḥ
Instrumentalprayāsabhājā prayāsabhāgbhyām prayāsabhāgbhiḥ
Dativeprayāsabhāje prayāsabhāgbhyām prayāsabhāgbhyaḥ
Ablativeprayāsabhājaḥ prayāsabhāgbhyām prayāsabhāgbhyaḥ
Genitiveprayāsabhājaḥ prayāsabhājoḥ prayāsabhājām
Locativeprayāsabhāji prayāsabhājoḥ prayāsabhākṣu

Compound prayāsabhāk -

Adverb -prayāsabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria