Declension table of ?prayāpyamāna

Deva

NeuterSingularDualPlural
Nominativeprayāpyamānam prayāpyamāne prayāpyamānāni
Vocativeprayāpyamāna prayāpyamāne prayāpyamānāni
Accusativeprayāpyamānam prayāpyamāne prayāpyamānāni
Instrumentalprayāpyamānena prayāpyamānābhyām prayāpyamānaiḥ
Dativeprayāpyamānāya prayāpyamānābhyām prayāpyamānebhyaḥ
Ablativeprayāpyamānāt prayāpyamānābhyām prayāpyamānebhyaḥ
Genitiveprayāpyamānasya prayāpyamānayoḥ prayāpyamānānām
Locativeprayāpyamāne prayāpyamānayoḥ prayāpyamāneṣu

Compound prayāpyamāna -

Adverb -prayāpyamānam -prayāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria