Declension table of ?prayāpyamāna

Deva

MasculineSingularDualPlural
Nominativeprayāpyamānaḥ prayāpyamānau prayāpyamānāḥ
Vocativeprayāpyamāna prayāpyamānau prayāpyamānāḥ
Accusativeprayāpyamānam prayāpyamānau prayāpyamānān
Instrumentalprayāpyamānena prayāpyamānābhyām prayāpyamānaiḥ prayāpyamānebhiḥ
Dativeprayāpyamānāya prayāpyamānābhyām prayāpyamānebhyaḥ
Ablativeprayāpyamānāt prayāpyamānābhyām prayāpyamānebhyaḥ
Genitiveprayāpyamānasya prayāpyamānayoḥ prayāpyamānānām
Locativeprayāpyamāne prayāpyamānayoḥ prayāpyamāneṣu

Compound prayāpyamāna -

Adverb -prayāpyamānam -prayāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria