Declension table of ?prayāpaṇīya

Deva

NeuterSingularDualPlural
Nominativeprayāpaṇīyam prayāpaṇīye prayāpaṇīyāni
Vocativeprayāpaṇīya prayāpaṇīye prayāpaṇīyāni
Accusativeprayāpaṇīyam prayāpaṇīye prayāpaṇīyāni
Instrumentalprayāpaṇīyena prayāpaṇīyābhyām prayāpaṇīyaiḥ
Dativeprayāpaṇīyāya prayāpaṇīyābhyām prayāpaṇīyebhyaḥ
Ablativeprayāpaṇīyāt prayāpaṇīyābhyām prayāpaṇīyebhyaḥ
Genitiveprayāpaṇīyasya prayāpaṇīyayoḥ prayāpaṇīyānām
Locativeprayāpaṇīye prayāpaṇīyayoḥ prayāpaṇīyeṣu

Compound prayāpaṇīya -

Adverb -prayāpaṇīyam -prayāpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria