Declension table of ?prayāmya

Deva

MasculineSingularDualPlural
Nominativeprayāmyaḥ prayāmyau prayāmyāḥ
Vocativeprayāmya prayāmyau prayāmyāḥ
Accusativeprayāmyam prayāmyau prayāmyān
Instrumentalprayāmyeṇa prayāmyābhyām prayāmyaiḥ prayāmyebhiḥ
Dativeprayāmyāya prayāmyābhyām prayāmyebhyaḥ
Ablativeprayāmyāt prayāmyābhyām prayāmyebhyaḥ
Genitiveprayāmyasya prayāmyayoḥ prayāmyāṇām
Locativeprayāmye prayāmyayoḥ prayāmyeṣu

Compound prayāmya -

Adverb -prayāmyam -prayāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria