Declension table of ?prayājavat

Deva

NeuterSingularDualPlural
Nominativeprayājavat prayājavantī prayājavatī prayājavanti
Vocativeprayājavat prayājavantī prayājavatī prayājavanti
Accusativeprayājavat prayājavantī prayājavatī prayājavanti
Instrumentalprayājavatā prayājavadbhyām prayājavadbhiḥ
Dativeprayājavate prayājavadbhyām prayājavadbhyaḥ
Ablativeprayājavataḥ prayājavadbhyām prayājavadbhyaḥ
Genitiveprayājavataḥ prayājavatoḥ prayājavatām
Locativeprayājavati prayājavatoḥ prayājavatsu

Adverb -prayājavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria