Declension table of ?prayājavat

Deva

MasculineSingularDualPlural
Nominativeprayājavān prayājavantau prayājavantaḥ
Vocativeprayājavan prayājavantau prayājavantaḥ
Accusativeprayājavantam prayājavantau prayājavataḥ
Instrumentalprayājavatā prayājavadbhyām prayājavadbhiḥ
Dativeprayājavate prayājavadbhyām prayājavadbhyaḥ
Ablativeprayājavataḥ prayājavadbhyām prayājavadbhyaḥ
Genitiveprayājavataḥ prayājavatoḥ prayājavatām
Locativeprayājavati prayājavatoḥ prayājavatsu

Compound prayājavat -

Adverb -prayājavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria