Declension table of ?prayājatva

Deva

NeuterSingularDualPlural
Nominativeprayājatvam prayājatve prayājatvāni
Vocativeprayājatva prayājatve prayājatvāni
Accusativeprayājatvam prayājatve prayājatvāni
Instrumentalprayājatvena prayājatvābhyām prayājatvaiḥ
Dativeprayājatvāya prayājatvābhyām prayājatvebhyaḥ
Ablativeprayājatvāt prayājatvābhyām prayājatvebhyaḥ
Genitiveprayājatvasya prayājatvayoḥ prayājatvānām
Locativeprayājatve prayājatvayoḥ prayājatveṣu

Compound prayājatva -

Adverb -prayājatvam -prayājatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria