Declension table of ?prayāgavana

Deva

NeuterSingularDualPlural
Nominativeprayāgavanam prayāgavane prayāgavanāni
Vocativeprayāgavana prayāgavane prayāgavanāni
Accusativeprayāgavanam prayāgavane prayāgavanāni
Instrumentalprayāgavanena prayāgavanābhyām prayāgavanaiḥ
Dativeprayāgavanāya prayāgavanābhyām prayāgavanebhyaḥ
Ablativeprayāgavanāt prayāgavanābhyām prayāgavanebhyaḥ
Genitiveprayāgavanasya prayāgavanayoḥ prayāgavanānām
Locativeprayāgavane prayāgavanayoḥ prayāgavaneṣu

Compound prayāgavana -

Adverb -prayāgavanam -prayāgavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria