Declension table of ?prayāgaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeprayāgaprakaraṇam prayāgaprakaraṇe prayāgaprakaraṇāni
Vocativeprayāgaprakaraṇa prayāgaprakaraṇe prayāgaprakaraṇāni
Accusativeprayāgaprakaraṇam prayāgaprakaraṇe prayāgaprakaraṇāni
Instrumentalprayāgaprakaraṇena prayāgaprakaraṇābhyām prayāgaprakaraṇaiḥ
Dativeprayāgaprakaraṇāya prayāgaprakaraṇābhyām prayāgaprakaraṇebhyaḥ
Ablativeprayāgaprakaraṇāt prayāgaprakaraṇābhyām prayāgaprakaraṇebhyaḥ
Genitiveprayāgaprakaraṇasya prayāgaprakaraṇayoḥ prayāgaprakaraṇānām
Locativeprayāgaprakaraṇe prayāgaprakaraṇayoḥ prayāgaprakaraṇeṣu

Compound prayāgaprakaraṇa -

Adverb -prayāgaprakaraṇam -prayāgaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria