Declension table of ?prayācaka

Deva

MasculineSingularDualPlural
Nominativeprayācakaḥ prayācakau prayācakāḥ
Vocativeprayācaka prayācakau prayācakāḥ
Accusativeprayācakam prayācakau prayācakān
Instrumentalprayācakena prayācakābhyām prayācakaiḥ prayācakebhiḥ
Dativeprayācakāya prayācakābhyām prayācakebhyaḥ
Ablativeprayācakāt prayācakābhyām prayācakebhyaḥ
Genitiveprayācakasya prayācakayoḥ prayācakānām
Locativeprayācake prayācakayoḥ prayācakeṣu

Compound prayācaka -

Adverb -prayācakam -prayācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria