Declension table of ?prayāṇapaṭaha

Deva

MasculineSingularDualPlural
Nominativeprayāṇapaṭahaḥ prayāṇapaṭahau prayāṇapaṭahāḥ
Vocativeprayāṇapaṭaha prayāṇapaṭahau prayāṇapaṭahāḥ
Accusativeprayāṇapaṭaham prayāṇapaṭahau prayāṇapaṭahān
Instrumentalprayāṇapaṭahena prayāṇapaṭahābhyām prayāṇapaṭahaiḥ prayāṇapaṭahebhiḥ
Dativeprayāṇapaṭahāya prayāṇapaṭahābhyām prayāṇapaṭahebhyaḥ
Ablativeprayāṇapaṭahāt prayāṇapaṭahābhyām prayāṇapaṭahebhyaḥ
Genitiveprayāṇapaṭahasya prayāṇapaṭahayoḥ prayāṇapaṭahānām
Locativeprayāṇapaṭahe prayāṇapaṭahayoḥ prayāṇapaṭaheṣu

Compound prayāṇapaṭaha -

Adverb -prayāṇapaṭaham -prayāṇapaṭahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria