Declension table of ?prayāṇaka

Deva

NeuterSingularDualPlural
Nominativeprayāṇakam prayāṇake prayāṇakāni
Vocativeprayāṇaka prayāṇake prayāṇakāni
Accusativeprayāṇakam prayāṇake prayāṇakāni
Instrumentalprayāṇakena prayāṇakābhyām prayāṇakaiḥ
Dativeprayāṇakāya prayāṇakābhyām prayāṇakebhyaḥ
Ablativeprayāṇakāt prayāṇakābhyām prayāṇakebhyaḥ
Genitiveprayāṇakasya prayāṇakayoḥ prayāṇakānām
Locativeprayāṇake prayāṇakayoḥ prayāṇakeṣu

Compound prayāṇaka -

Adverb -prayāṇakam -prayāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria