Declension table of ?prayāṇārha

Deva

MasculineSingularDualPlural
Nominativeprayāṇārhaḥ prayāṇārhau prayāṇārhāḥ
Vocativeprayāṇārha prayāṇārhau prayāṇārhāḥ
Accusativeprayāṇārham prayāṇārhau prayāṇārhān
Instrumentalprayāṇārheṇa prayāṇārhābhyām prayāṇārhaiḥ prayāṇārhebhiḥ
Dativeprayāṇārhāya prayāṇārhābhyām prayāṇārhebhyaḥ
Ablativeprayāṇārhāt prayāṇārhābhyām prayāṇārhebhyaḥ
Genitiveprayāṇārhasya prayāṇārhayoḥ prayāṇārhāṇām
Locativeprayāṇārhe prayāṇārhayoḥ prayāṇārheṣu

Compound prayāṇārha -

Adverb -prayāṇārham -prayāṇārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria