Declension table of ?pravyakta

Deva

MasculineSingularDualPlural
Nominativepravyaktaḥ pravyaktau pravyaktāḥ
Vocativepravyakta pravyaktau pravyaktāḥ
Accusativepravyaktam pravyaktau pravyaktān
Instrumentalpravyaktena pravyaktābhyām pravyaktaiḥ pravyaktebhiḥ
Dativepravyaktāya pravyaktābhyām pravyaktebhyaḥ
Ablativepravyaktāt pravyaktābhyām pravyaktebhyaḥ
Genitivepravyaktasya pravyaktayoḥ pravyaktānām
Locativepravyakte pravyaktayoḥ pravyakteṣu

Compound pravyakta -

Adverb -pravyaktam -pravyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria