Declension table of ?pravrājana

Deva

NeuterSingularDualPlural
Nominativepravrājanam pravrājane pravrājanāni
Vocativepravrājana pravrājane pravrājanāni
Accusativepravrājanam pravrājane pravrājanāni
Instrumentalpravrājanena pravrājanābhyām pravrājanaiḥ
Dativepravrājanāya pravrājanābhyām pravrājanebhyaḥ
Ablativepravrājanāt pravrājanābhyām pravrājanebhyaḥ
Genitivepravrājanasya pravrājanayoḥ pravrājanānām
Locativepravrājane pravrājanayoḥ pravrājaneṣu

Compound pravrājana -

Adverb -pravrājanam -pravrājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria