Declension table of ?praviyuta

Deva

NeuterSingularDualPlural
Nominativepraviyutam praviyute praviyutāni
Vocativepraviyuta praviyute praviyutāni
Accusativepraviyutam praviyute praviyutāni
Instrumentalpraviyutena praviyutābhyām praviyutaiḥ
Dativepraviyutāya praviyutābhyām praviyutebhyaḥ
Ablativepraviyutāt praviyutābhyām praviyutebhyaḥ
Genitivepraviyutasya praviyutayoḥ praviyutānām
Locativepraviyute praviyutayoḥ praviyuteṣu

Compound praviyuta -

Adverb -praviyutam -praviyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria