Declension table of ?pravivrājayiṣu

Deva

NeuterSingularDualPlural
Nominativepravivrājayiṣu pravivrājayiṣuṇī pravivrājayiṣūṇi
Vocativepravivrājayiṣu pravivrājayiṣuṇī pravivrājayiṣūṇi
Accusativepravivrājayiṣu pravivrājayiṣuṇī pravivrājayiṣūṇi
Instrumentalpravivrājayiṣuṇā pravivrājayiṣubhyām pravivrājayiṣubhiḥ
Dativepravivrājayiṣuṇe pravivrājayiṣubhyām pravivrājayiṣubhyaḥ
Ablativepravivrājayiṣuṇaḥ pravivrājayiṣubhyām pravivrājayiṣubhyaḥ
Genitivepravivrājayiṣuṇaḥ pravivrājayiṣuṇoḥ pravivrājayiṣūṇām
Locativepravivrājayiṣuṇi pravivrājayiṣuṇoḥ pravivrājayiṣuṣu

Compound pravivrājayiṣu -

Adverb -pravivrājayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria