Declension table of ?pravivepitā

Deva

FeminineSingularDualPlural
Nominativepravivepitā pravivepite pravivepitāḥ
Vocativepravivepite pravivepite pravivepitāḥ
Accusativepravivepitām pravivepite pravivepitāḥ
Instrumentalpravivepitayā pravivepitābhyām pravivepitābhiḥ
Dativepravivepitāyai pravivepitābhyām pravivepitābhyaḥ
Ablativepravivepitāyāḥ pravivepitābhyām pravivepitābhyaḥ
Genitivepravivepitāyāḥ pravivepitayoḥ pravivepitānām
Locativepravivepitāyām pravivepitayoḥ pravivepitāsu

Adverb -pravivepitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria