Declension table of ?pravitaptā

Deva

FeminineSingularDualPlural
Nominativepravitaptā pravitapte pravitaptāḥ
Vocativepravitapte pravitapte pravitaptāḥ
Accusativepravitaptām pravitapte pravitaptāḥ
Instrumentalpravitaptayā pravitaptābhyām pravitaptābhiḥ
Dativepravitaptāyai pravitaptābhyām pravitaptābhyaḥ
Ablativepravitaptāyāḥ pravitaptābhyām pravitaptābhyaḥ
Genitivepravitaptāyāḥ pravitaptayoḥ pravitaptānām
Locativepravitaptāyām pravitaptayoḥ pravitaptāsu

Adverb -pravitaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria