Declension table of ?pravitapta

Deva

NeuterSingularDualPlural
Nominativepravitaptam pravitapte pravitaptāni
Vocativepravitapta pravitapte pravitaptāni
Accusativepravitaptam pravitapte pravitaptāni
Instrumentalpravitaptena pravitaptābhyām pravitaptaiḥ
Dativepravitaptāya pravitaptābhyām pravitaptebhyaḥ
Ablativepravitaptāt pravitaptābhyām pravitaptebhyaḥ
Genitivepravitaptasya pravitaptayoḥ pravitaptānām
Locativepravitapte pravitaptayoḥ pravitapteṣu

Compound pravitapta -

Adverb -pravitaptam -pravitaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria