Declension table of ?pravitapta

Deva

MasculineSingularDualPlural
Nominativepravitaptaḥ pravitaptau pravitaptāḥ
Vocativepravitapta pravitaptau pravitaptāḥ
Accusativepravitaptam pravitaptau pravitaptān
Instrumentalpravitaptena pravitaptābhyām pravitaptaiḥ pravitaptebhiḥ
Dativepravitaptāya pravitaptābhyām pravitaptebhyaḥ
Ablativepravitaptāt pravitaptābhyām pravitaptebhyaḥ
Genitivepravitaptasya pravitaptayoḥ pravitaptānām
Locativepravitapte pravitaptayoḥ pravitapteṣu

Compound pravitapta -

Adverb -pravitaptam -pravitaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria