Declension table of ?pravirūḍha

Deva

NeuterSingularDualPlural
Nominativepravirūḍham pravirūḍhe pravirūḍhāni
Vocativepravirūḍha pravirūḍhe pravirūḍhāni
Accusativepravirūḍham pravirūḍhe pravirūḍhāni
Instrumentalpravirūḍhena pravirūḍhābhyām pravirūḍhaiḥ
Dativepravirūḍhāya pravirūḍhābhyām pravirūḍhebhyaḥ
Ablativepravirūḍhāt pravirūḍhābhyām pravirūḍhebhyaḥ
Genitivepravirūḍhasya pravirūḍhayoḥ pravirūḍhānām
Locativepravirūḍhe pravirūḍhayoḥ pravirūḍheṣu

Compound pravirūḍha -

Adverb -pravirūḍham -pravirūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria