Declension table of ?pravinirdhūtā

Deva

FeminineSingularDualPlural
Nominativepravinirdhūtā pravinirdhūte pravinirdhūtāḥ
Vocativepravinirdhūte pravinirdhūte pravinirdhūtāḥ
Accusativepravinirdhūtām pravinirdhūte pravinirdhūtāḥ
Instrumentalpravinirdhūtayā pravinirdhūtābhyām pravinirdhūtābhiḥ
Dativepravinirdhūtāyai pravinirdhūtābhyām pravinirdhūtābhyaḥ
Ablativepravinirdhūtāyāḥ pravinirdhūtābhyām pravinirdhūtābhyaḥ
Genitivepravinirdhūtāyāḥ pravinirdhūtayoḥ pravinirdhūtānām
Locativepravinirdhūtāyām pravinirdhūtayoḥ pravinirdhūtāsu

Adverb -pravinirdhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria