Declension table of ?pravilāpya

Deva

NeuterSingularDualPlural
Nominativepravilāpyam pravilāpye pravilāpyāni
Vocativepravilāpya pravilāpye pravilāpyāni
Accusativepravilāpyam pravilāpye pravilāpyāni
Instrumentalpravilāpyena pravilāpyābhyām pravilāpyaiḥ
Dativepravilāpyāya pravilāpyābhyām pravilāpyebhyaḥ
Ablativepravilāpyāt pravilāpyābhyām pravilāpyebhyaḥ
Genitivepravilāpyasya pravilāpyayoḥ pravilāpyānām
Locativepravilāpye pravilāpyayoḥ pravilāpyeṣu

Compound pravilāpya -

Adverb -pravilāpyam -pravilāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria