Declension table of ?praviktā

Deva

FeminineSingularDualPlural
Nominativepraviktā pravikte praviktāḥ
Vocativepravikte pravikte praviktāḥ
Accusativepraviktām pravikte praviktāḥ
Instrumentalpraviktayā praviktābhyām praviktābhiḥ
Dativepraviktāyai praviktābhyām praviktābhyaḥ
Ablativepraviktāyāḥ praviktābhyām praviktābhyaḥ
Genitivepraviktāyāḥ praviktayoḥ praviktānām
Locativepraviktāyām praviktayoḥ praviktāsu

Adverb -praviktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria