Declension table of ?pravikta

Deva

MasculineSingularDualPlural
Nominativepraviktaḥ praviktau praviktāḥ
Vocativepravikta praviktau praviktāḥ
Accusativepraviktam praviktau praviktān
Instrumentalpraviktena praviktābhyām praviktaiḥ praviktebhiḥ
Dativepraviktāya praviktābhyām praviktebhyaḥ
Ablativepraviktāt praviktābhyām praviktebhyaḥ
Genitivepraviktasya praviktayoḥ praviktānām
Locativepravikte praviktayoḥ pravikteṣu

Compound pravikta -

Adverb -praviktam -praviktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria